A 399-13 Bhartṛhariśataka
Manuscript culture infobox
Filmed in: A 399/13
Title: Bhartṛhariśataka
Dimensions: 24.4 x 11 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3433
Remarks:
Reel No. A 399/13
Inventory No. 10415
Title Śṛṅgāraśataka and Nītiśataka with ṭīkā
Remarks
Author Bhartṛhari
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 11.0 cm
Binding Hole
Folios 23
Lines per Folio 11–16
Foliation figures on the verso, in the upper left-hand margin under the marginal title bha., bhartṛ and in the lower right-hand margin under the word rāma 1–10 and 1–13
Place of Deposit NAK
Accession No. 5/3433
Manuscript Features
MS has separate foliation 1v–10v and 1v–13r on the chapter of Nītiśataka and Śṛṅgāraśataka.
Vairāgyaśataka, the third chapter of the Bhartṛhariśataka, is not available.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha śṛṃgāraśataṃ nāmnā paraṃtu samyag vicāritaṃ ścet (!) pariṇāme vairāgyam evāsti || (2) niṃdāstutistutiniṃdā vā dviḥprakārosti || tatra tāvat stutiniṃdāprakāraḥ || strīṇāṃ śṛṃgārabhogaś ca naśvaraḥ || (3) etayoḥ sakāśād yat sukhaṃ tan naśvaraṃ pariṇāme duḥkham eva || evaṃ sati viṣayibhiḥ kāmibhiḥ avicārya bahu(4)taraṃ stūyate sā stutir ādau vilikhati || (fol. 1v1–4)
End
satyam eva vrataṃ tad eva vyasanaṃ yeṣāṃ te pratijñāṃ na tyajaṃti | punar anyāṃ na kurvaṃti | kathaṃbhūtāṃ prati(3)jñāṃ lajjāyāḥ ye guṇās teṣām oghaḥ samudāyas tasya jananīṃ punaḥ kathaṃ bhūtaṃ || svāṃ svakīyāṃ jananī(4)m iva atyantaśuddhahṛdayām anuvarttamānām anukaroti | atas te⟨|⟩jasvinaḥ sukham asūn prāṇā(5)n api tyajaṃti || 10 || (fol. 13r2–5)
Colophon
iti śrībhartṛhariṇā viracitaṃ śṛṃkāraśataṃ samāptaṃ || śubham astu || śrīḥ || (exp. 12, 5)
iti śrībhartṛhariviracitaṃ ṭīkāmātram eva nītiśatakaṃ samāptam | śubham astu | (exp. 24b, fol. 13r5)
Microfilm Details
Reel No. A 399/13
Date of Filming 18-07-1972
Exposures 26
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 14-06-2007