A 399-13 Bhartṛhariśataka

Manuscript culture infobox

Filmed in: A 399/13
Title: Bhartṛhariśataka
Dimensions: 24.4 x 11 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3433
Remarks:

Reel No. A 399/13

Inventory No. 10415

Title Śṛṅgāraśataka and Nītiśataka with ṭīkā

Remarks

Author Bhartṛhari

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.0 cm

Binding Hole

Folios 23

Lines per Folio 11–16

Foliation figures on the verso, in the upper left-hand margin under the marginal title bha., bhartṛ and in the lower right-hand margin under the word rāma 1–10 and 1–13

Place of Deposit NAK

Accession No. 5/3433

Manuscript Features

MS has separate foliation 1v–10v and 1v–13r on the chapter of Nītiśataka and Śṛṅgāraśataka.

Vairāgyaśataka, the third chapter of the Bhartṛhariśataka, is not available.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha śṛṃgāraśataṃ nāmnā paraṃtu samyag vicāritaṃ ścet (!) pariṇāme vairāgyam evāsti || (2) niṃdāstutistutiniṃdā vā dviḥprakārosti || tatra tāvat stutiniṃdāprakāraḥ || strīṇāṃ śṛṃgārabhogaś ca naśvaraḥ || (3) etayoḥ sakāśād yat sukhaṃ tan naśvaraṃ pariṇāme duḥkham eva || evaṃ sati viṣayibhiḥ kāmibhiḥ avicārya bahu(4)taraṃ stūyate sā stutir ādau vilikhati || (fol. 1v1–4)

End

satyam eva vrataṃ tad eva vyasanaṃ yeṣāṃ te pratijñāṃ na tyajaṃti | punar anyāṃ na kurvaṃti | kathaṃbhūtāṃ prati(3)jñāṃ lajjāyāḥ ye guṇās teṣām oghaḥ samudāyas tasya jananīṃ punaḥ kathaṃ bhūtaṃ || svāṃ svakīyāṃ jananī(4)m iva atyantaśuddhahṛdayām anuvarttamānām anukaroti | atas te⟨|⟩jasvinaḥ sukham asūn prāṇā(5)n api tyajaṃti || 10 || (fol. 13r2–5)

Colophon

iti śrībhartṛhariṇā viracitaṃ śṛṃkāraśataṃ samāptaṃ || śubham astu || śrīḥ || (exp. 12, 5)

iti śrībhartṛhariviracitaṃ ṭīkāmātram eva nītiśatakaṃ samāptam | śubham astu | (exp. 24b, fol. 13r5)

Microfilm Details

Reel No. A 399/13

Date of Filming 18-07-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 14-06-2007